श्रीदेव्यपराधक्षमापनस्तोत्रम्।

Back to Articles

॥ श्री गणेशाय नम:॥
न मन्त्रं नो यंत्रं तदपि च न जाने स्तुतिमहो।
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा: ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं।
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥

विधेरज्ञानेन द्रविणविरहेणालसतया।
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे।
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥

पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला:।
परं तेषां मध्ये विरलतरलोऽहं तव सुत:।
मदीयोऽयं त्याग: समुचितमिदं नो तव शिवे।
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥३॥

जनन्मातर्मातस्तव चरणसेवा न रचिता।
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे ।
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥४॥

परित्यक्त्वा देवान्विविधसेवाकुलतया ।
मया पञ्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता ।
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥५॥

श्वपाको जल्पाको भवति मधुपाकोपमगिरा।
निरातङ्को रङ्को विहरति चिरं कोटिकनकै:।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं ।
जन: को जानीते जननि जपनीयं जपविधौ ॥६॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो।
जटाधारी कण्ठे भुजगपतिहारी पशुपति:।
कपाली भूतेशो भजति जगदीशैकपदवीं ।
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥७॥

न मोक्षस्याकांक्षा न च विभववात्र्छापि च न मे।
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुन:।
अतस्वां संयाचे जननि जननं यातु मम वै।
मृडानी रुद्राणी शिवशिव भवानीति जपत:॥८॥

नाराधितासि विधिना विविधोपचारै:।
किं रुक्षचिन्तनपरैर्नं कृतं वचोभि: ।
श्यामे त्वतेव यदि किञ्चन मय्यनाथे ।
धत्से कृपामुचितमम्ब परं तदैव ॥९॥

आपत्सु मग्न: स्मरणं त्वदीयं ।
करोमि दुर्गे करुणार्णवेशि।
नैतच्छठत्वं मम भावयेथा:।
क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥

जगदम्ब विचित्रमत्र किं।
परिपूर्णा करुणाऽस्ति चेन्मयि।
अपराधपरम्परावृतं ।
न हि माता समुपेक्षते सुतम् ॥११॥

मत्सम: पातकी नास्ति ।
पापध्नी त्वत्समा नहि।
एवं ज्ञात्वा महादेवि।
यथा योग्यं तथा कुरु॥१२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंङ्कराचार्यविरचितं देव्यपराधक्षमापन स्तोत्रम् संपूर्णम् ॥