॥ श्री योगेश्वरी सहस्र नाम ॥

Back to Articles

॥श्री गणेशाय नम: ॥
अथ श्री योगेश्वरी सहस्त्र नाम प्रारंभ :-
ॐ या तुरीया परादेवी दोषत्रयविवर्जिता । सदानंदतनु: शांतासैवाहमहमेवसा ॥१॥ यस्या: संस्मरणादेव क्षीयंते भवभीतय: । तां नमामि जगद्धात्रीं योगिनीं परयोगिनीम् ॥२॥ महदादि जगद्यस्या जातं रजुभुजंगवत्। सा अंबापुरसंस्थाना पातु योगेश्वरेश्वरी ॥३॥ सच्चिदानंदरूपाय प्रतीचेनंत रूपिणे। नमो वेदांतवेद्याय महसेमिततेजसे ॥४॥ श्री ईश्वर उवाच:- यो नित्यं पूजयेद्देवीं योगिनी योगवित्तमां । तस्यायु: पुत्रसौख्यं च विद्यादात्री भवत्यसौ ॥५॥ यो देवीभक्तिसंयुक्तस्तस्य लक्ष्मीश्च किंकरी । राजानो वश्यतां यांति स्त्रियो वै मदविव्हला: ॥६॥ यो भवानीं महामायां पूजयेन्नित्य मादृत:। ऐहिकं च सुखं प्राप्य परे ब्रह्मणि लीयते ॥७॥ श्रीविष्णुरुवाच । देव देव महादेव नीलकंठ उमापते । रहस्यं प्रष्टुमिच्छामि संशयोऽस्ति महामते ॥८॥ चराचरस्य कर्ता त्वं संहर्ता पालकस्तथा। कस्या देव्यास्त्वया शंभो क्रियतेस्तुतिरन्वहम् ॥९॥ जप्यते परमो मंत्रो ध्यायते किं त्वया प्रभो। वद शंभो महादेव त्वत: का परदेवता ॥१०॥ प्रसन्नो यदि देवेश परमेश पुरातनम् । रहस्यं परया देव्या कृपया कथय प्रभो ॥११॥ विनायासं विनाजाप्यं विनाध्यानं विनार्चनम्। प्राणायामं विनाहोमं विनानित्योदितक्रियाम् ॥१२॥ विनादानं विनागंधं विनापुष्पं विनाबलिम्। विनाभूतादिशुद्धिं च यथा देवी प्रसीदति ॥१३॥ इति पुष्टस्तदा शंभुर्विष्णुना प्रभविष्णुना। प्रोवाच भगवान्देवी विकसन्नेत्रपंकज: ॥१४॥ श्रीशिव उवाच:- साधु साधु सुरश्रेष्ठ पुष्टवानासि सांप्रतं । षण्मुखस्यापि यद्गोप्यं रहस्यं तद्वदामि ते ॥१५॥ पुरा युगक्षये लोकान्कर्तुमिच्छु: सुरासुरम्। गुणत्रयमयी शक्तिश्चिद्रूपाद्या व्यवस्थिता ॥१६॥ तस्यामहं समुत्पन्नो मत्तस्त्वं जगत:पिता। त्वत्तोब्रह्मा समुद्भूतो लोककर्ता महाविभु: ॥१७॥ ब्रह्मणो ऋषयो जातास्तत्त्वैस्तैर्महदादिभि:। चेतनेति तत: शक्तिर्मां काप्यालिंग्य तिष्ठति ॥१८॥ आराधितास्तुता सैव सर्वमंगलकारिणी। तस्यास्त्वनुग्रहादेव मया प्राप्तं परं पदम् ॥१९॥ स्तौमि तां च महामयां प्रसन्ना च तत:शिवा । नामानि ते प्रवक्ष्यामि योगेश्वर्या: शुभानि च ॥२०॥ एतानि प्रपठेद्विद्वान्नमोंतानि सुरेश्वर । तस्या स्तोत्रं महापुण्यं स्वयंकल्पा त्प्रकाशितम् ॥२१॥ गोपनीयं प्रयत्नेन पठनीयं प्रयत्नत:। तव तत्कथयिष्यामि श्रुत्वा तदवधारय ॥२२॥ यस्यैककालपठनात्सर्वेविघ्ना: एलायित:। पठेत्सहस्रनामख्यं स्तोत्रं मोक्षस्य साधनम् ॥२३॥ प्रसन्नायोगिनी तस्य पुत्रत्वेनानुकल्पते। यथा ब्रह्मामृतैर्ब्रह्मकुसुमै: पूजितापरा ॥२४॥ प्रसीदति तथातेन श्रुत्वा देवी प्रसीदति॥ अस्य श्री योगेश्वरी सहस्रनामस्तोत्रमंत्रस्य श्रीमहादेव ऋषि:। अनुष्टुप् छंद:। श्री योगश्वरी देवता। मम सकलकामनासिध्यर्थ अंबापुरवासिनी प्रीत्यर्थ सहस्रनाम स्तोत्रजपे विनियोग:। अथन्यास: ॐ र्‍हीं अंगुष्ठाभ्यां नम:। ॐ यं तर्जनीभ्यां नम:। ॐ यां मध्यमाभ्यां नम:। ॐ रुद्रदेवत्यायै अनामिकाभ्यां नम:। ॐ योगेश्वर्यै कनिष्ठिकाभ्यां नम:। ॐ स्वाहा करतलकर पृष्ठाभ्यां नम:। एवं हृदयादि षडंगन्यास:- ॐ र्‍हीं हृदयाय नम: ॐ यं शिरसेस्वाहा। ॐ यां शिखायै वषट्। ॐ रुद्रदेवत्यायै कवचायहुं। ॐ योगेश्वर्यै नेत्रत्रयाय वौषट्। ॐ स्वाहा अस्त्रायफट्। ॐ भूर्भुवस्वरोमिति दिग्बंध:। अथध्यानं :- ॐ कालाभ्राम्यां कटाक्षैरलिकुलभयदां मौलिबध्दैंदुरेखां शंखं चक्रं कपालं डमरुमपि करैरुद्वहंतीं त्रिनेत्रां। सिंहस्कंधाधिरूढां त्रिभुवनमखिलं तेजसा पूरयंतीं, ध्यायेदंबाजयाख्यां त्रिदशपरिणतां सिद्धिकामो नरेंद्र: ॥१॥ अथ सहस्र नाम स्तवनम् - ॐ योगिनी योगमाया च योगपीठस्थितिप्रिया। योगिनी योगदीक्षाच योगरूपाच योगिनी ॥१॥ योगगम्या योगरता योगीहृदयवासिनी। योगस्थिता योगयुता योगमार्गरता सदा ॥२॥ योगेश्वरी योगनिद्रा योगदात्री सरस्वती। तपोयुक्ता तप:प्रीति: तप:सिद्धिप्रदापरा ॥३॥ निशुंभशुंभसंहर्त्री रक्तबीजविनाशिनी। मधुकैटभहंत्री च महिषासुरघातिनी ॥४॥ शारदेंदुप्रतीकाशा चंद्रकोटिप्रकाशिनी। महामाया महाकाली महामारी क्षुधातृषा ॥५॥ निद्रातृष्णा चैकवरा काल रात्रि र्दुरत्यया। महाविद्या महावाणी भारतीवाक् सरस्वती ॥६॥ आर्या ब्राह्मी महाधेनुर्वेदगर्भाचिधीश्वरी। करालाविकरालाख्या अतिकालातिदीपका ॥७॥ एकलिंगा योगिनीच डाकिनीभैरवी तथा। महाभैरवकेंद्राक्षी त्वसितांगी सुरेश्वरी ॥८॥ शांति चंद्रार्धमाकर्षी कलाकांति: कलानिधी: । सर्व संक्षोभिणी शक्ति: सर्वाल्हाद करी प्रिया ॥९॥ सर्वाकर्षिणिका शक्ति: सर्वविद्राविणी तथा। सर्वसंमोहिनीशक्ति: सर्वस्तंभनकारिणी ॥१०॥ सर्वजुंभनिका नाम शक्ति: सर्वत्रशंकरी। महासौभाग्यगंभीरा पीनवृत्तघनस्तनी ॥११॥ रत्नपीठ विनिक्षिप्ता साधकेप्सितभूषणा। नानाशस्त्रधरादिव्या वसतीर्हषितानना ॥१२॥ खड्ग पात्र धरादेवी दिव्यवस्त्रा च योगिनी। सर्वसिद्धिप्रदादेवी सर्वसंपत्प्रदानता ॥१३॥ सर्वप्रियंकरी चैव सर्वमंगलकारिणी। सा वैष्णवी सैव शैवी महारौद्री शिवा क्षमा ॥१४॥ कौमारी पार्वती सैव सर्वमंगलदायिनी। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी परा॥१५॥ वाराही चैव माहेंद्री चामुंडा सर्वदेवता। अणिमा महिमा सिद्धिर्लघिमा शिवरूपिका ॥१६॥ वशित्वसिद्धि: प्राकाम्या भक्तिरिच्छाष्टमी परा। सर्वाकर्षणिकाशक्ति: सर्वाल्हादकरी प्रिया ॥१७॥ सर्वसंमोहिनीशक्ति: सर्वस्तंभनकारिणी। सर्वजृंभणिकानाम शक्ति: सर्व वंशकरी ॥१८॥ सर्वार्थरंजिनीशक्ति: सर्वमोदनकारिणी। सर्वार्थसाधकीशक्ति: सर्वसंपत्तिपूरकी ॥१९॥ सर्वमंत्रमयीशक्ति: सर्वद्वंद्वक्षयंकरी। सर्वकामप्रदादेवी सर्वदु:खप्रमोचनी ॥२०॥ सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी। सर्वांगसुंदरादेवी सर्वसौभाग्यदायिनी ॥२१॥ सर्वरक्षाकरीदेवी अक्षवर्णविराजिता। सर्वस्याद्या विशालाक्षी नित्या बुद्धि:स्वरूपिणी ॥२२॥ श्वेतपर्वतसंकाशा श्वेतवस्त्रा महासती। नीलहस्ता रक्तमध्या सुश्वेतस्तनमंडला ॥२३॥ रक्तपादा नीलजंघा सुचित्रजघना विभो। चित्रमाल्यांबरधरा चित्रगंधानुलेपना ॥२४॥ जपाकुसुमवर्णाभा रक्तांबरविभूषणा। रक्तायुधा रक्तनेत्रा रक्तकुंचितमूर्घजा ॥२५॥ सर्वस्याद्या महालक्ष्मी नित्या बुद्धिस्वरूपिणी। चतूर्भुजा रक्तदंता जगद्व्याप्यव्यवस्थिता ॥२६॥ नीलांजनचयप्रख्या महादंष्ट्रा महानना । विस्तीर्णलोचनादेवी वृत्तपीनपयोधरा ॥२७॥ एकवीरा कालरात्रि: सैवोक्ता कामदा स्तुता। भीमा देवीति संपूज्या चैत्रपुत्रप्रदायिनी ॥२८॥ या सात्त्विकगुणा प्रोक्ता या विशिष्टसरस्वती। सा देवकार्यवसति स्वरूपमपरं दधौ ॥२९॥ देवस्तुता तदा गौरी स्वदेहात्तरुणीं सृजत्। ख्याता वै कौशिकी देवी तत: कृष्णाभवत्सती ॥३०॥ हिमाचलकृतस्थाना कालिकेति च विश्रुता। महासरस्वतीदेवी शुंभासुरनिबर्हिणी ॥३१॥ श्वेतपर्वतसंकाशा श्वेतवस्त्राविभूषणा। नानारत्नसमाकीर्णा वेदविद्याविनोदिनी ॥३२॥ शस्त्रव्रातसमायुक्ता भारती सा सरस्वती। वागीश्वरी पीतवर्णा सैवोक्ता कामदालया ।॥३३॥ कृष्णवर्णा महालंबा नीलोत्पलविलोचनी। गंभीरनाभिस्त्रिवली विभूषिततनूदरी ॥३४॥ सुकर्कशा चंद्रभासा वृतपीनपयोधरा। चतुर्भुजाविशालाक्षी कामिनी पद्मलोचना॥३५॥ शाकंभरी समाख्याता शताक्षी वनशंकरी। त्रिपुरा विजया भीमा तारा त्रैलोक्यसुंदरी ॥३६॥ शांभवी त्रिजगन्माता स्वरात्रिपुरसुंदरी। कामाक्षी कमलाक्षी च धृति स्त्रिपुरतापिनी ॥३७॥ जया जयंती शिवदा जलेशी चरणप्रिया। गजवक्रा त्रिनेत्रा च शंखिनी चापराीजता ॥३८॥ महिषघ्नी शुभानंदा स्वाहा शिवासना। विद्युज्जिव्हा त्रिवक्रा च चतुर्वक्रा सदाशिवा। कोटराक्षी शिखिरवा त्रिपदा सर्वमंगला । मयुरवदना सिद्धि: बुद्धि: काकरवासती ॥३९॥ हुंकारा तालकेशी च सर्वतारा च सुंदरी। सर्पास्या च महाजिव्हा पाशपाणिर्गरुत्मती ॥४०॥ पद्मावती सुकेशी च पद्मकेशी क्षमावती। पद्मावती सुरमुखी पद्मवक्रा षडानना ॥४१॥ त्रिवर्गफलदा माया रक्षोघ्नी पद्मवासिनी। प्रणवेशी महोल्काभा विघ्नेशीस्तंभनी खला ॥४२॥ मातृकावर्णरूपा च अक्षरोच्चारिणी गुहा। अजपा मोहिनी श्यामा जपरूपा बलोत्कटा ॥४३॥ वाराही वैष्णवी जंभा वार्ताली दैत्यतापिनी। क्षेमंकरी सिद्धिकरी बहुमाया सुरेश्वरी ॥४४॥ छिन्नमूर्धा छिन्नकेशी दानवेंद्रक्षयंकरी । शाकंभरी मोक्षलक्ष्मीर्जभिनी बगलमुखी ॥४५॥ अश्वारूढा महाक्लिन्ना नारसिंही गजेश्वरी। सिद्धेश्वरी विश्वदुर्गा चामुंडा शववाहना ॥४६॥ ज्वालामुखी कराली च त्रिपटा खेचरेश्वरी। शृंभघ्नी दैत्यदर्पघ्नी विंध्याचलनिवासिनी ॥४७॥ योगिनी च विशालाक्षी तथा त्रिपुरभैरवी। मातंगिनी करालाक्षी गजारूढा महेश्वरी ॥४८॥ पार्वती कमलालक्ष्मी: श्वेताचलनिभात्द्युमा। कात्यायनी शंखरवा घुर्घुरा सिंहवाहिनी ॥४९॥ नारायणीश्वरी चंडी घंटाली देवसुंदरी। विरूपावामनी कुब्जा कर्णकुब्जा घनस्तनी ॥५०॥ नीला शाकंभरी दुर्गा सर्वदुर्गार्तिहारिणी। दंष्ट्रांकितमुखा भीमा नीलपत्रशिरोधरा ॥५१॥ महिषघ्नी महादेवी कुमारी सिंहवाहिनी। दानवांस्तर्जयंती च सर्वकामदुधा शिवा ॥५२॥ कन्या कुमारिका चैव देवेशी त्रिपुरा तथा। कल्याणी रोहिणी चैव कालिका चंडिका परा ॥५३॥ शांभवी चैव दुर्गा च सुभद्रा च यशस्विनी। कालात्मिका कलातीता कारुण्यहृदयाशिवा ॥५४॥ कारुण्यजननी नित्या कल्याणी करुणाकरा। कामाधारा कामरूपा कालदंडस्वरूपिणी ॥५५॥ कामदा करुणाधारा कालिका कामदा शुभा। चंडवीरा चंडमाया चंडमुंडविनाशिनी ॥५६॥ चंडिका शक्तिरत्युग्र चंडिका चंडविग्रहा। गजानना सिंहमखी गृध्रास्या च महेश्वरी ॥५७॥ उष्ट्रग्रीवा हयग्रीवा कालरात्रिर्निशाचरी। कंकाली रौद्रचीत्कारी फेत्कारी भूतडामरी ॥५८॥ वाराही शरभास्या च शताक्षी मांसभोजनी। कंकाली रौद्रचीत्कारी फेत्कारी भूतडामरी ॥५९॥ उलूकिका शिवारावा धूम्राक्षी चित्रनादिनी। उर्ध्वकेशी भद्रकेशी शवहस्तांत्रमालिनी ॥६०॥ कपालहस्ता रक्ताशी श्येनी रुधिरदायिनी । खड्गिनी दीर्घलंबोष्ठी पाशहस्ता बलाकिनी ॥६१॥ काकतुंडा पाशहस्ता धूर्जटी विषभक्षिणी। पशुघ्नी पापहंत्री च मयूरी विकटानना ॥६२॥ भयविध्वंसिनी चैव प्रेतास्या प्रेतवाहिनी। कोटराक्षी लसज्जिव्हा अष्टवक्रा सुरप्रिया ॥६३॥ व्यात्तास्या धूमनि:श्वासा त्रिपुरा भुवनेश्वरी। बृहत्तृंडा दंडहस्ता प्रचंडा चंडविक्रमा ॥६४॥ स्थूलकेशी बृहत्कुक्षी यमदूती करालिनी। दशवक्रा दशपदा दशहस्ता विलासिनी ॥६५॥ अनाद्यंत स्वरुपा च क्रोधरुपा मनोगति:। मन:श्रुतिस्मृति घ्राणचक्षुस्त्वग्रसनात्मिका ॥६६॥ योगिनीमानसंस्थाच योगसिद्धीप्रदायिका । उग्रिणी उग्ररूपा च उग्रतारा व उग्रिणी॥६७॥उग्ररुपधरा चैव उग्रेशी उग्रवासिनी । भीमा च भीमकेशी च भीममूर्तिश्च भामिनी ॥६८॥ भीमा च भीमरूपा च भीमरूपा जगन्मया । खड्गिन्यभयहस्ता च घंटाडमरूधारिणी ॥६९॥ पाशिनी नागहस्ता च योनिन्यंकुशधारिणी । यज्ञा च यज्ञमूर्तिश्च दशयज्ञविनाशिनी ॥७०॥ यज्ञदीक्षा धरादेवी यज्ञसिद्धि प्रदायिनी। हिरण्यबाहुचरणा शरणागतपालिनी ॥७१॥ अनाम्न्यनेक नाम्नीच निर्गुणाच गुणात्मिका। नमो जगत् प्रतिष्ठाच सर्व कल्याण मूर्तिनी ॥७२॥ ब्रम्हादिसुर वंद्या च गंगाधरजटास्थिता। महामोहा महादीप्ति: सिद्धिर्विद्या च योगिनी ॥७३॥ योगिनी चंडिका सिद्धा सिद्धसिद्धा शिवप्रिया। शरयूर्गोमती भीमा गौतमी नर्मदा मही॥७४॥ भागीरथी च कावेरी त्रिवेणी गंडकी शरा। सुषुप्तिर्जागृतिनिंद्रा स्वप्नातुर्या च चक्रिणी ॥७५॥ अहिल्यारुंधती चैव तारा मंदोदरी तथा। देवी पद्मावती चैव त्रिपुरेशस्वरूपिणी॥७६॥ एकवीरा महादेवी कनकाद्याश्चदेवता। शूलिनी परिघास्त्रा च खड्गिन्याबाह्यदेवता ॥७७॥ कौबेरी धनदा याम्याग्नेयी वायुतनुर्निशा। ईशानी नैऋति: सौम्या माहेंद्री वारुणी तथा ॥७८॥ सर्वर्षि:पूजनीयांघ्रि: सर्वयंत्राधिदेवता। सप्तघातुमयीमूर्ति: सप्तघात्वंतराश्रया ॥७९॥ देहपुष्टिर्मनस्तुष्टिरत्न्पुष्ठिर्बलोद्धता। तपोनिष्ठा तयोयुक्ता तापस:सिद्धिदायिनी ॥८०॥ तपस्विनी तप:सिद्धि: तापसी च तप:प्रिया। औषधी वैद्यमाता च द्रव्य:शक्ति:प्रभाविनी ॥८१॥ वेद विद्याच विद्याच सुकुला कुलपूजिता। जालंधरशिर:छेत्री महार्षिहितकारिणी ॥८२॥ योगिनीर्तिमहायोगा कालरात्रिर्महारवा। अमोहाच प्रगल्भाच गायत्रीहरवल्लभा ॥८३॥ विप्राख्या व्योमकाराच मुनिविप्र प्रियासती। जगत्कीर्ति जगत्कारी जगश्वासा जगनिधि: ॥८४॥ जगत्प्राणा जगद्दंष्ट्रा जगज्जिव्हा जगद्रसा। जगचक्षुर्जगत्घ्राणा जगच्छोत्रा जगन्मुखा ॥८५॥ जगछत्रा जगद्वक्रा जगत्भर्त्रीजगत्पिता। जगत् पत्नी जगन्माता। जगद्धात्री जगत्सुहृत् ॥८६॥ जगद्धात्री जगत्प्राणा जगद्योनिर्जगन्मती। सर्वस्तंभी महामाया जगद्दीक्षाजया तथा॥८७॥ भक्तैकलक्ष्या द्विविधा त्रिविधा च चतुर्विधा। इंद्राक्षी पंचरूपा च सहस्त्ररुपधारिणी ॥८८॥ मूलदिवासिनी चैव अंबापूर निवासिनी। नवकुंभा नवरूचि:कामज्वाला नवानना ॥८९॥ गर्भज्वाला तथा बाला चक्षुर्ज्वाला नवांबरा। नवरुपा नवकला नवनाडी नवानना ॥९०॥ नवक्रीडा नवविधा नवयोगिनिका तथा। वेदविद्यामहाविद्या विद्यादात्री विशारदा ॥९१॥ कुमारी युवती बाला कुमारीव्रतचरिणी। कुमारी भक्तसुखिनी कुमारीरुपधारिणी ॥९२॥ भवानी विष्णुजननी ब्रह्मादिजननी परा। गणेशजननी शक्ति: कुमारजननीशुभा ॥९३॥ भाग्याश्रया भगवती भक्ताभीष्टप्रदायिनी। भगात्मिका भगाधारा रूपिणी भगमालिनी॥९४॥ भवरोगहरा भव्या सुभ्रु:पर्वतमंगला। शर्वाणी चपलापांगी चारुचंद्राकलापरा ॥९५॥ विशालाक्षी विश्वमाता विश्ववंद्या विलासिनी। शुभप्रदा शुभावार्ता वृत्तपीनपयोधरा॥९६॥ अंबासंसारमथिनी मृडानी सर्वमंगला। विष्णुसंसेविता शुद्धाब्रह्मदिसुरसेविता ॥९७॥ परमानंदशक्तिश्च रमानंदरूपिणी। परमानंदजननी परमान्नप्रदायिनी ॥९८॥ परोपकारनिरता परमाभक्तवत्सला। आनंदभैरवी बाला भैरवी बटुभैरवी ॥९९॥ श्मशान भैरवी काली भैरवी रुरुभैरवी ॥१००॥ पूर्णचंद्राभवदना पूर्णचंद्रनिभांशुका। शुभलक्षणसंपन्ना शुभानंतगुणार्णवा ॥१०१॥ शुभसौभाग्यनिलया शुभाचाररता प्रिया। सुखसंभोगभावना सर्व सौख्यानिरूपिणी ॥२॥ अवलंबा तथा वाग्मी प्रवरा वाद्यवादिनी। घूर्णादिपट्टला कोपादुतीर्णकुटिलानना ॥३॥ पापदा पापनाशा च ब्रम्हाग्नीशापमोचनी। सर्वातीता च उच्छिष्टा चांडाली परिघायुधा ॥४॥ ॐकारी वेदकारी च र्‍हींकारी सकलागमा। यंकारी चर्चिता चर्ची चर्चिता चक्ररूपिणी ॥५॥ महाव्याधवरारोहा धनुर्बाणधरा धरा। लंबिनी च पिपासा च क्षुधा संदेशिका तथा ॥६॥ भुक्तिदा मुक्ति देवी सिद्धिदा शुभदायिनी। सिद्धिदा बुद्धिदा माता वर्मिणी फलदायिनी ॥७॥ चन्डिका चन्डमथिनी चंडदर्पनिवारिणी। चंडमार्तंडनयना चंद्राग्निनयना सती ॥८॥ सर्वांगसुंदरी रक्ता रक्तवस्त्रोत्तरीयका। जपापावकसिंदुरा रक्तचंदनधरिणी ॥९॥ कर्पूरागरुकस्तूरीकुंकुमद्रवलेपिनी। विचित्ररत्नपृथिवी कल्मषांध्रीतलास्थिता ॥१०॥ भगात्मिका भगाधारा रूपिणी भगमालिनी। लिंगाभिर्धायिनी लिंगप्रियलिंगनिवासिनी ॥११॥ भगलिंगस्वरूपा च भगलिंगसुखावहा । स्वयंभुकुसुमप्रीता स्वयंभूकुसुमार्चिता ॥१२॥ स्वयंभुकुसुमस्नाता स्वयंभूपुष्पतर्पिता। स्वयंभूपुष्पतिलका स्वयंभूपुष्पधारिणी ॥१३॥ पुंडीककरा पुण्या पुण्यदा पुण्यरूपिणी। पुण्यज्ञेया पुण्यवंद्या पुण्यमूर्ति: पुरातना ॥१४॥ अनवद्या वेदवेद्या वेदवेदांतरूपिणी। मायातीता सुष्टमाया माया धर्मात्मवंदिता ॥१५॥ असृष्टा संगरहिता सृष्टिहेतु: कपर्दिनी। वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥१६॥ मंदस्थिति: शुद्धरूपा शुद्धचित्तमुनिस्तुता। महाभाग्यवती दक्षा दक्षाध्वरविनाशिनी ॥१७॥ अपर्णानन्यशरणा भक्ताभीष्टफलप्रदा। नित्या सुंदरसर्वांगी सच्चिदानंदलक्षणा ॥१८॥ कामजा केलिका केली कर्षा कर्बुरकालजा। गिरिजागर्वजा गोत्रा अकुला कुलजा तथा ॥१९॥ दिनजा दिनमाता च वेदजा वेदसंभृता। क्रोधजा कुटजा धारा परमा बलगर्विता ॥२०॥ सर्वलोकोत्तरा भावा सर्वकालोद्भवात्मिका। कुंडगोलोद्भवा प्रीता कुंडगोलोद्भवात्मिका ॥२१॥ कुंदपुष्पसदाप्रीती पुष्पगोलसदारति:। शुक्रमूर्ति: शुक्रदेहा शुक्रपुजितमूर्तिनी ॥२२॥ विदेहा विमला शुक्रा चौंडा कर्नाटकी तथा। त्रिमाता उत्कला मौंडी विरेखा वीरवंदिता ॥२३॥ शामला गौरवी पीना मागधेश्वर वंदिता। पार्वती कर्मनाशा च कैलासवासिका तथा ॥२४॥ शालिग्रमशिला माली शार्दूला पिंगकेशिनी। नारदा शारदा चैव रेणुका गगनेश्वरी ॥२५॥ धेनुरूपा रुक्मिणी च गोपिका यमुनाश्रया। सुकंठा कोकिला मेना चिरानंदा शिवात्मिका ॥२६॥ कंदर्पकोटिलावण्या सुंदरा सुंदरस्तनी। विश्वपक्षा विश्वरक्षा विश्वनाथ प्रियासती ॥२७॥ योगिनी योगयुक्ता च योगांगध्यानशालिनी। योगपट्टधरा मुक्ता मुक्तानांपरमागति:॥२८॥ कुरुक्षेत्रवती काशि मथुरा कांत्यवंतिका। अयोध्या द्वारका माया तीर्था तीर्थकरीप्रिया ॥२९॥ त्रिपुष्करा प्रमेया च कोशस्था कोशवासिनी । कुशावर्ता कौशिकी च कोशांना कोशवर्धिनी ॥३०॥ पद्मकोशा कोशदाक्षी कुसुंभकुसुमप्रिया। तुलाकोटि च काकुत्स्था कुक्कुटा च रवाश्रया ॥३१॥ ॐ र्‍हीं यं यां रुद्रदैवत्यायै योगेश्वरर्येस्वाहा। पुत्रदा पौत्रदा पौत्री दिव्यदा दिव्यभोगदा। आशापूर्णा चिरंजीवी लंकाभयविवर्धिनी ॥३२॥ स्त्रुक् स्त्रुवा सामिधेनी च सुश्रद्धा श्राद्धदेवता। माता मातामही तृप्ति: पितुर्माता पितामही ॥३३॥ स्नुषा दौहित्रिणी पुत्री लोकक्रीडाभिनंदिनी। पोषिणीशोषिणीशक्तिर्दीर्घकेशी सुलोमशा ॥३४॥ सप्ताब्धिसंश्रयानित्या सप्तद्विपाब्धिमेखला। सूर्यदीप्तिर्वज्रशक्तिर्मदोन्मत्ता च पिंगला ॥३५॥ सुचक्रा चक्रमध्यस्था चक्रकोणनिवासीनी। सर्वमंत्रमयी विद्या सर्वमंत्राक्षरावरा ॥३६॥ सर्वज्ञदा विश्वमाता भक्तानुग्रहकारिणी। विश्वप्रिया प्राणशक्तिरनंतगुणनामधी: ॥३७॥ पंचाशद्विष्णुशक्तिश्च पंचाशन्मातृकामयी। द्विपंचाशद्वपुश्रेणी त्रिषष्ट्यक्षरसंश्रया ॥३८॥ चतु:षष्टिमहासिद्विर्योगिनी वृंदवन्दिनी। चतु:षड्वर्णनिर्णेयी चतु:षष्टिफलानिधि: ॥३९॥ अष्टषष्टिमहातीर्थक्षेत्रभैरववासिनी। चतुर्नवतिमंत्रात्मा षण्णवत्याधिकप्रिया ॥४०॥ सहस्त्रपत्रनिलया सहस्त्रफणिभूषणा। सहस्त्रनामसंस्तोत्रा सहस्त्राक्षबलापहा ॥४१॥ प्रकाशाख्या विशालाक्ष्या प्रकाशिकविमर्शका। निर्वाणचरणादेवी चतुश्चरणसंज्ञका ॥४२॥ चर्तुविज्ञानशक्त्याढ्या सुभगा च क्रियायुता। स्मरेशा शांतिदा इच्छा इच्छाशक्तिसमान्विता ॥४३॥ निशांबरा च राजन्यपूजिता च निशाचरी। सुंदरी चौर्ध्वकेशी च कामदा मुक्तकेशिका ॥४४॥ मानिनीतिसमाख्याता
वीराणांजयदायिनी। यामलीति समाख्याता नासाग्रबिंदुमालिनी ॥४५॥ या कंका च करालांगी चंद्रकाला च संश्रया। चक्रिणी शंखिनी रौद्रा एकपादा त्रिलोचना ॥४६॥ भीषणी भैरवी भीमा चंद्रहासा मनोरमा। विश्वरूपा महादेवी घोररूपा प्रकाशिका ॥४७॥ कपालमालिकायुक्ता मूलपीठस्थिता रमा। योगिनी विष्णुरुपा च सर्वदेवर्षिपूजिता ॥४८॥ सर्वतीर्थपरादेवी तीर्थदक्षिणत:- स्थिता। श्रीसदाशिउवाच:-
दिव्यनाम सहस्त्रं ते योगेश्वरर्यामयेरितं ॥४९॥ य: पठेत्पाठयेद्वापि स मुक्तो नात्र संशय:। अष्टभ्यां भूतपौर्णम्यां नवम्यां दर्शभौमयो:॥५०॥ अयनेषूपरागे च पुण्यकाले विशेषत:। सर्वसौभाग्यसिध्यर्थ जपनीयं प्रयत्नत: ॥51॥ सवार्र्भीष्टकरं पुण्यं नित्यमंगलदायकं। इयं नामावली तुभ्यं मयाद्य समुदीरिता ॥५२॥ गोपनीया प्रयत्नेन नाख्येया च कदाचन। भक्ताय ज्येष्ठपुत्राय देयं शिष्याय धीमते ॥५३॥ आवहंतीतिमंत्रेण युक्तान्येतानि सादरं। योजपेत्सततं भक्त्या सकामांल्लभतेध्रुवम् ॥५४॥ कार्याण्यावाहनादीनि देव्याशुविरतात्मभि:। आवहंतीति मंत्रेण प्रत्येकं च यथाक्रमम् ॥५५॥ कर्तव्यं तर्पणं चापि तेन मंत्रेण मूलवत्। तदन्वितैश्च होमोपि कर्तव्यं स्तैश्च मूलत: ॥५६॥ एतानि दिव्यनामानिश्रुत्वा ध्यात्वाऽपियोनर: । ध्यात्वा देवीं च सततं सर्वकामार्थसिद्धये ॥५७॥ एतज्जपप्रसादेन नित्यतृप्तो वसाम्यहं। संतुष्टहृदयो नित्यं वसाम्यत्रार्चयं शिवाम् ॥५८॥ स्वापकाले प्रबोधे च यात्राकाले विशेषत:। तस्य सर्वभयं नास्ति रणे च विजयी भवेत् ॥५९॥ राजद्वारे सभास्थाने विवादे विप्लवे तथा। चोरव्याघ्रभयं नास्ति संग्रमे जयवर्धनम् ॥६०॥ क्षयापस्मारकुष्ठादितापज्वरनिवारणम्। महाज्वरं तथात्युग्रं शीतज्वरनिवारणम् ॥६१॥ दोषादिसंन्निपातं च रोगाणां हंति वर्चसा। भूतप्रेतपिशाचाश्च रक्षां कुर्वतिसर्वश: ॥६२॥ जपेत्सहस्त्रनामाख्यं योगिन्या: सर्व कामदम्। यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् ॥६३॥ त्रिकालमेककालं वा श्रद्धया प्रयत: पठेत्। सर्वान् रिपून्क्षणाज्जित्वा य: पुमांछ्रियमाप्नुयात् ॥६४॥ डाकिनी शाकिनी चैव वेतालब्रह्माराक्षसां। कूष्मांडादिभयं सर्व नश्यति स्मरणात्तत: ॥६५॥ वने रणे महाघोरे कारागृहनियंत्रके। सर्वसंकटनाशार्थ स्तोत्रपाठ:सुसिद्धये ॥६६॥ वंध्या वा काकवंध्या वा मृतवंध्या च यांगना। श्रुत्वा स्तोत्रमिदं पुत्रांल्लभते चिरजीविन: ॥६७॥ स्वयंभुकुसुमै: शुक्रै: सुगंधिकुसुमान्वितै:। कुंकुमागरूकस्तुरीसिंदूरादिभिरर्चयेत् ॥६८॥ फलपुष्पादिभिर्युक्तै: मध्वाजै: पायसान्वितै:। पक्वानै: षड्रसैर्भोज्यै: स्वाद्वंनैश्च चतुर्विधै: ॥६९॥ कुमारीं पूजयेत्भक्त्या ब्राह्मणांश्च सुवासिनी:। शक्तितो दक्षिणां दत्वा वासोलंकारभूषणै:॥70॥ अनेन विधिना पूज्या देव्या: संतुष्टकारकम्। सहस्रनामपाठात्तु कार्यसिद्धिर्नसंशय: ॥७१॥ रमाकांत सुराधीश प्रोक्तं गुह्यतरं मया। नासूयकाय वक्तव्यं परशिष्याय नो वदेत् ॥७२॥ देवीभक्ताय वक्तव्यं मम भक्ताय माधव। तव भक्ताय वक्तव्यं न मूर्खायाततायिने ॥७३॥ सत्यं सत्यं पुन: सत्यं उद्धृत्य भुजमुच्यते। नानया सदृशी विद्या न देव्या योगिनी परा॥७४॥ ईति श्रीरुद्रयामले उत्तरखंडे देवीचरित्रे विष्णुशंकरसंवादे योगेश्वरीसहस्रनामस्तोत्र संपूर्णम् ॥
ॐ ॐ ॐ

ऋग् मंत्रौ
ॐ आवहन्त्यरुणीरित्यस्य गौतमो वामदेव ऋषि: लिंगोक्ता श्रीदेवता त्रिष्टुप् छंद्: जपे विनियोग:। आवहन्त्यरुणीर्ज्योतिषागान्महीतिऋक्। अष्टक ३ अ. ५ वर्ग १४ आवहन्ती पौष्यावार्याणीति ऋक् ॥१॥ अष्टक १ अध्याय ८ वर्ग ३

‘‘यजुर्मंत्र’’
ॐ आवहन्ती वितन्वाना कुर्वाणा चीरमात्मन:। वासॉंसि मम गावश्च अन्नपानेच सर्वदा। ततो मे श्रियमावह॥१॥